Godavari Tambekar

This is educational blog.

Breaking

Res ads

पहिली ते दहावी संपूर्ण अभ्यास

पहिली ते दहावी संपूर्ण अभ्यास
Click On Image

गुरुवार, ५ ऑक्टोबर, २०२३

वंदे मातरम

 वन्दे मातरम्


 


सुजलां सुफलां मलयजशीतलाम्


सस्य श्यामलां मातरंम् .


शुभ्र ज्योत्सनाम् पुलकित यामिनीम्


फुल्ल कुसुमित द्रुमदलशोभिनीम्,


सुहासिनीं सुमधुर भाषिणीम्


सुखदां वरदां मातरम् ॥



कोटि कोटि कन्ठ कलकल निनाद कराले


द्विसप्त कोटि भुजैर्धत खरकरवाले


के बोले मा तुमी अबले


बहुबल धारिणीम् नमामि तारिणीम्


रिपुदलवारिणीम् मातरम् ॥



तुमि विद्या तुमि धर्म, तुमि हृदि तुमि मर्म


त्वं हि प्राणाः शरी


बाहुते तुमि मा शक्ति,


हृदये तुमि मा भक्ति,


तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥


त्वं हि दुर्गा दशप्रहरणधारिणी


कमला कमलदल विहारिणी


वाणी विद्यादायिनी, नमामि त्वाम्


नमामि कमलां अमलां अतुलाम्


सुजलां सुफलां मातरम्

 

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा